



下载本文档
版权说明:本文档由用户提供并上传,收益归属内容提供方,若内容存在侵权,请进行举报或认领
文档简介
||Tathāgatāyuḥpramāṇanirdeśaparivartaḥ||
tenakhalupunaḥkālenatenasamayenarājagṛhemahānagareruciraketurnāmabodhisattvomahāsattvaḥprativasatipūrvajinakṛtādhikāro'varopitakuśalamūlobahubuddhakoṭiniyutaśatasahasraparyupāsitaḥ|tasyaitadabhavat,kohetukaḥpratyayoyadbhagavataḥśākyamunerevaṁparīttamāyuḥpramāṇaṁyadutāśītivarṣāṇīti|
punastasyaitadabhavat,uktaṁcaivabhagavatādvauhetūdvaucapratyayaudīrghāyuṣkatāyām|katamaudvauprāṇātipātaviramaṇaṁbhojanapradānaṁca|athabahunyasaṁkhyeyakalpakoṭiniyutaśatasahasrāṇibhagavāñchākyamuniḥprāṇātipātaviratobabhūva|yāvaddaśakuśalakarmapathaṁsamādāpayet,tāvadbhagavatābhojanamādhyātmikaṁbāhyānicavastūnisattvānāṁparityaktāni|antaśaḥsvaśarīramāṁsarudhirāsthimajjayābubhukṣitāḥsattvāḥsaṁtarpitāḥprāgevānyenabhojanena|
athatasyapuruṣasyabuddhānusmṛtimanasikārasyemāmevaṁrūpāṁcintāṁcintayamānasyagṛhaṁvipulaṁvistīrṇaṁsaṁpravṛttamabhavat|vaiḍūryamayamanekadivyaratnapratyuptaṁtathāgatavigrahaṁdivyātikrāntenagandhenasphuṭam|tasmiṁścagṛhecaturdiśicatvāridivyaratnamayānyāsanāniprādurbhutānyabhūvan|teṣucāsaneṣudivyāniparyaṅkānidivyaratnapuṣpapatraiḥprajñaptāniprādurbhūtānibabhūvaḥ|teṣuparyaṅkeṣudivyānyanekaratnapratyuptānitathāgatavigrahāṇipadmāniprādurbhūtāni|teṣucapadmeṣucatvārobuddhābhagavantaḥprādurbhūtāḥbabhuvuḥ|purāntikenatvakṣobhyastathāgataḥprādurbhūtodakṣiṇenaratnaketustathāgataḥprādurbhūtaḥpaścimenāmitāyustathāgataḥprādurbhūtauttareṇadundubhisvarastathāgataḥprādurbhūtaḥ|samanantaraprādurbhūtāścatebuddhābhagavantasteṣusiṁhāsaneṣu|
athatāvadevarājagṛhaṁmahānagaraṁmahatāvabhāsenāvabhāsitaṁsphuṭaṁbabhūvu|
yvatrisāhasramahāsāhasralokadhāturyāvatsamantāddaśasudikṣugaṅgānadīvālukāsamālokadhātavastenāvabhāsenasphuṭābabhūvaḥ|divyānicapuṣpāṇiprāvarṣurdivyānicatūryāṇipravādayāmāsuḥ|sarvecāsmiṁstrisāhasramahāsāhasralokadhātausattvābuddhānubhāvenadivyasukhenasamanvāgatābabhūvuḥ|jātyandhāścasattvārūpāṇipaśyantisma|vadhirāścasattvāḥsattvebhyaḥśabdāniśṛṇvanti|unmattāścasattvāḥsmṛtiṁpratilabhante'vikṣiptacittāścasmṛtimantobabhūvuḥ|nagnāścasattvāścīvaraprāvṛtābabhūvuḥ|jighatsitāścasattvāḥparipūrṇagātrābabhūvuḥ|tṛṣitāścasattvāvigatatṛṣṇābabhūvaḥ|rogaspṛṣṭāścasattvāvigatarogābabhūvuḥ|hīnakāyāścasattvāḥparipūrṇendriyābabhūvuḥ|vistareṇabahūnāmāścaryādbhutadharmāṇāṁlokeprādurbhāvo'bhūt|
athakhaluruciraketurbodhiosattvomahāsattvastānbuddhānbhagavatodṛṣṭvāścaryaprāptobabhūva|kathametaditisantuṣṭaudagraāttamanāḥ
pramuditaḥprītisaumanasyajātoyenatebuddhābhagavantastenāñjāliṁpraṇāmyakāratastānbuddhānbhagavato'nusmaramāṇobhagavataḥśākyamunerguṇānanusmaramāṇobhagavataḥśākyamunerāyuḥpramāṇasaṁśayaprāptastāṁcintāṁcintayamānaḥsthitobabhuva|kathametat,kimetadyadbhagavataḥśākyamunerevaṁparīttamāyuḥpramāṇaṁyadutāśītivarṣāṇi|
athakhalutebuddhābhagavantaḥsmṛtāḥsaṁprajānāstaṁruciraketuṁbodhisattvametadavocan|mātvaṁkulaputraivaṁcintayaevaṁparīttaṁbhagavataḥśākyamunerāyuḥpramāṇam|tatkasyahetoḥ|nacavaikulaputrataṁsamanupaśyāmaḥsadevakelokesamārakesabrahmakesaśramaṇabrāhmaṇikāyāṁprajāyāṁsadevamānuṣāsurāyāṁyaḥsamarthaḥsyādbhagavataḥśākyamunestathāgatasyāyuḥpramāṇaparyantamadhigantuṁyāvadaparāntakoṭibhiḥsthāpayitvātathāgatairarhadbhiḥsamyaksambuddhaiḥ
|samanantarodāhṛtetairbuddhairbhagavadbhistathāgatāyuḥpramāṇanirdeśe
|
athatāvadbuddhānubhāvenakāmāvacarārūpāvacarāścadevaputrāḥsaṁnipatitāyāvannāgayakṣagandharvāsuragaruḍakinnaramahoragāanekānicabodhisattvakoṭiniyutaśatasahasrāṇitasminruciraketubodhisattvasyagṛhesamāgatāāsan|athatetathāgatāḥsarvaparṣadobhagavataḥśākyamunerāyuḥpramāṇanirdeśaṁgāthābhirabhyabhāṣan|
jalārṇaveṣusarveṣuśakyantebindubhirgaṇayitum|
natuśākyamunerāyuḥśakyaṁgaṇayituṁkvacit||1||sumeruṁparamāṇavaḥkṛtvāśakyaṁcasaṁkhyayā|natuśākyamunerāyuḥśakyaṁgaṇayituṁkvacit||2||yāḥkāścitpṛthivīḥsantiyāvantaḥparamāṇavaḥ|śakyaṁgaṇayituṁsarvānatucāyurjinasyavai||3||ākāśaṁyadivākaścidicchetpramituṁkenacit|
natuśākyamunerāyuḥśakyaṁgaṇayituṁkvacit||4||
ityuktānicakalpānikalpakoṭiśatānica|
eṣatiṣṭheccasaṁbuddhaḥsaṁkhyātonahilabhyate||5||yasmāddvekāraṇetasyatathaivadvaucapratyayau|virataḥparahiṁsāyābahudattaṁcabhojanam||6||yasmāttasyamahātmasyahyāyuḥsaṁkhyānalabhyate|ityuktānicakalpānisaṁkhyāyāṁnatathaivaca||7||tasmānnasaṁśayobhohimākiñcitkurusaṁśayam|
najinasyāyuḥparyantaṁkācitsaṁkhyopalabhyate||8||
athakhalutasminsamayetatraparṣadyācāryavyākaraṇaprāptaḥkauṇḍinyonāmabrāhmaṇo'nekairbrāhmaṇasahasraiḥsārdhaṁbhagavataḥpūjākarmakṛtvātathāgatasyamahāparinirvāṇaśabdaṁśrutvāsahasotthāyabhagavataścaraṇayornipatyabhagavantamevamāha|sacetkilabhagavansarvasattvānukampakomahākāruṇikohitaiṣīsarvasattvānāṁmātāpitṛbhūto'samasamabhūtaścandrabhūtaālokakaro
mahāprajñājñānasūryasamudgataḥ|yaditvaṁsarvasattvānrāhulaṁsvaṁsaṁpaśyasimahyamekaṁvaraṁdehi|bhagavāṁstūṣṇīmbhūto'bhūt|athabuddhānubhāvenatasyāṁparṣadisarvasattvapriyadarśanonāma
litsavikumāraḥ|tasyapratibhānamutpannam|saācāryavyākaraṇaprāptaṁkauṇḍinyaṁbrāhmaṇamevamāha|kiṁnutvaṁmahābrāhmaṇabhagavantamekaṁvaraṁyācase|ahaṁtevaraṁdadāmi|brāhmaṇaāha|ahamasmi◻llitsavikumārabhagavataḥpūjopasthānāyabhagavataḥsarṣapaphalamātraṁdhātumicchāminikṣepituṁcūrṇaṁdhātumabhiprayojanāyainaṁsarṣapaphalamātraṁdhātumabhipūjayitvātridaśādhipatyaṁlabhyataityevaṁśrūūyate|śṛṇutvaṁlitsavikumārasuvarṇaprabhāsottamasūtraṁdurvijñeyaṁsarvaśrāvakapratyekabuddhānāṁtādṛśairlakṣaṇaguṇaiḥsamanvāgataṁkilasuvarṇaprabhāsottamasūtraṁbhāvayiṣyati|evaṁbholitsavikumāradurvijñeyaṁduranubodhaṁsuvarṇaprabhāsottamasūtram|asmākamevapratyantadvīpikānāṁbrāhmaṇānāṁsarṣapaphalamātraṁdhātuṁkaraṇḍakenikṣipyadhāraṇamucitam|ahaṁtevaraṁyāceyenasattvāḥkṣipramevatridaśādhipatyaṁpratilambhinobhaviṣyanti|tvaṁkilabholitsavikumārasarṣapaphalamātraṁdhātuṁtathāgatasyayācitum|dhātuṁratnakaraṇḍakenikṣipyadhāraṇātsarvasattvānāṁtridaśādhipatyeśvaralābhaitīcchase|evaṁmayācalitsavikumāraiṣṭaṁvaram|
athasarvasattvapriyadarśanonāmalitsavikumāraācāryavyākaraṇaprāptaṁkauṇḍinyabrāhmaṇaṁgāthābhirabhyabhāṣata|
yadāstrotaḥsugaṅgāyāroheyuḥkumudānica|raktāḥkākābhaviṣyantiśaṅkhavarṇāścakokilāḥ||9||jambustālaphalaṁdadyātkharjūraścāmramañjarīm|
tadāsarṣapamātraṁcavyaktaṁdhāturbhaviṣyati||10||yadākacchapalomānāṁprāvāraiḥsuvṛtobhavet|hemanteśītaharaṇotadādhāturbhaviṣyati||11||
yadāmaśakapādānāmaṭṭakālambanaṁbhavet|
dṛḍhaṁcāpyaprakampicatadādhāturbhaviṣyati||12||yadātīkṣṇāmahāntaścadantājāyantipāṇḍurāḥ|jalaukānāṁhisarveṣāṁtadādhāturbhaviṣyati||13||yadāśaśaviṣāṇenaniḥśreṇīsudṛḍhābhavet|svargasyārohaṇārthāyatadādhāturbhaviṣyati||14||tāṁniśreṇīṁyadāruhyacandraṁbhakṣatimūṣikaḥ|rāhuṁcaparidhāvetatadādhāturbhaviṣyati||15||yadāmadyaghaṭaṁpītvāmakṣikāgrāmacāriṇyaḥ|agārevāsaṁkalpeyustadādhāturbhaviṣyati||16||yadābimboṣṭhasampannogardabhaḥsukhitobhavet|kuśalaṁnṛtyagīteṣutadādhāturbhaviṣyati||17||
yadāhyulūkakākāścaramayeyuḥsahāgatāḥ|anyonyamanukūlenatadādhāturbhaviṣyati||18||yadāpalāśapatrāṇāṁchatraṁhivipulaṁbhavet|
varṣasyapratipātāyatadādhāturbhaviṣyati||19||yadāsāmudrikānāvaḥsayantrāḥsapatākikāḥ|sthalamāruhyagaccheyustadādhāturbhaviṣyati||20||yadāhyulūkaśakunāḥparvataṁgandhamādanam|tuṇḍenādāyagaccheyustadādhāturbhaviṣyati||21||
etāścagāthāḥśrutvācāryavyākaraṇaprāptaḥkauṇḍinyobrāhmaṇaḥsarvalokapriyadarśanaṁlitsavikumāraṁgāthābhiḥpratyabhāṣata|sādhusādhukumārāgrajinaputramahāgira|
upāyakuśalovīraḥprāptavyākaraṇottamaḥ||22||mamakumāraśṛṇohilokanāthasyatāyinaḥ|
tathāgatasyamāhātmyaṁyathākramamacintitam||23||acintyaṁbuddhaviṣayamasamāścatathāgatāḥ||sarvabuddhāḥśivānityaṁsarvabuddhāḥsamācarāḥ||24||sarvabuddhāḥsamavaṇāeṣābuddheṣudharmatā|
nakṛtrimo'saubhagavānnotpannaścatathāgataḥ||25||
vajrasaṁhananakāyonirmitakāyadarśakaḥ|
nāpisarṣapamātraṁcadhāturnāmamaharṣiṇām||26||anasthirudhirekāyekutodhāturbhaviṣyati|upāyadhātunikṣepaḥsattvānāṁhitakāraṇam||27||dharmakāyohisambuddhodharmadhātustathāgataḥ|idṛśobhagavatkāyaīdṛśīdharmadeśanā||28||etacchrutaṁmayājñātvābhiyācitaṁvaraṁmayā|tattv
温馨提示
- 1. 本站所有资源如无特殊说明,都需要本地电脑安装OFFICE2007和PDF阅读器。图纸软件为CAD,CAXA,PROE,UG,SolidWorks等.压缩文件请下载最新的WinRAR软件解压。
- 2. 本站的文档不包含任何第三方提供的附件图纸等,如果需要附件,请联系上传者。文件的所有权益归上传用户所有。
- 3. 本站RAR压缩包中若带图纸,网页内容里面会有图纸预览,若没有图纸预览就没有图纸。
- 4. 未经权益所有人同意不得将文件中的内容挪作商业或盈利用途。
- 5. 人人文库网仅提供信息存储空间,仅对用户上传内容的表现方式做保护处理,对用户上传分享的文档内容本身不做任何修改或编辑,并不能对任何下载内容负责。
- 6. 下载文件中如有侵权或不适当内容,请与我们联系,我们立即纠正。
- 7. 本站不保证下载资源的准确性、安全性和完整性, 同时也不承担用户因使用这些下载资源对自己和他人造成任何形式的伤害或损失。
最新文档
- 天津2025年天津市教育招生考试院招聘7人笔试历年参考题库附带答案详解
- 2025年胶状乳化炸药项目发展计划
- 电竞文化主题酒店的品牌建设研究
- 2025至2030年中国单盘式刷地机数据监测研究报告
- 2025至2030年中国办公室小型CTI系统数据监测研究报告
- 2025至2030年中国冷缩电缆终端头数据监测研究报告
- 2025至2030年中国全自动高效人工智能压滤机数据监测研究报告
- 下学期教师个人工作总结
- 科技公司如何运用客户关系管理提升服务水平
- 上学期教育工作总结
- 《积极心理学(第3版)》 课件 第10章 感恩
- 2024年人教版初三数学(下册)模拟试卷及答案(各版本)
- 2024年工业废水处理工(技师)技能鉴定理论考试题库-上(单选题)
- 医院CT机房装饰改造工程施工组织设计
- 基坑监测总结报告
- 2024年华师大版九年级数学下册全册教案
- 合肥市庐阳区双岗街道社区工作者招聘考试试题及答案2024
- JBT 106-2024 阀门的标志和涂装(正式版)
- 煤矿技术员必须会的知识
- (高清版)JTGT 3650-01-2022 公路桥梁施工监控技术规程
- 北京市2024小升初数学模拟试卷一
评论
0/150
提交评论