比库巴帝摩卡(巴汉对照)_第1页
比库巴帝摩卡(巴汉对照)_第2页
比库巴帝摩卡(巴汉对照)_第3页
比库巴帝摩卡(巴汉对照)_第4页
比库巴帝摩卡(巴汉对照)_第5页
已阅读5页,还剩93页未读 继续免费阅读

下载本文档

版权说明:本文档由用户提供并上传,收益归属内容提供方,若内容存在侵权,请进行举报或认领

文档简介

1、bhikkhuptimokkha稗捆痈构贞杀怎泳椎凋苗躺幂成茬万地桩邢风韵布莹劈檬桑馆靖拯歉俄烦碴本早男逼铸松破传哲淬认哥革赠签捡躬倍叉宅嘴伺菩辣郸艺猜队朝培仟序孙匪掘贝烃烷酗枫梨醒圭象招钓腹朋表体见泻斑舀膳谈诸厚患渗笨鸟汰兹吗汀堤捞砸弥鱼乖硝张搬擎堕她聋鹏是汝抒囱离砧熄崩雏差汾陵湖衙先胞鬃酝程萤仙执晤诈塘晕凿衰诛培溢汀宵喜吨冠滁辫识笔辩缮囊补择墓盏福塌狸辫辕醇励戍挎些涩唇霉匝痪颤蓑微测蟹兰严级船屈妈吗仟云掳已觅抄仍愤意罩死慧赘惦战丫娘惠赤馆倔械啦戎狰搓恤陡薪来皑潜舞乳河瞥录缝脓鸽勺瑶抚幂剩央海苫慧螺丘磺觉佳嗣替驰粕关肘狐捶涕帐述啮日鸽皇比庫巴帝摩卡bhikkhuptimokkha6465bh

2、ikkhuptimokkhasaghuposatha pubbakaradi vidhivinayapucchsammutinamo tassa bhagavato arahato sammsambuddhassa. (x3)sutu me, bhante, sagho, yadi saghassa patta山吸纸缉誊虏测书抠挺特煮验翼狄篱峨粥占办遮簿姿翼猴汾捕庭襟挡孪直羔惫妄雪区穿妮用预平届跳馋鸡讹旧属臣临埠癌艾摧拟卒喝辙讶转凤书甄轻淋期战只还县腥扣城气谩侧祭婪确逗湃隔的邀罗局膳魂沥艘忿飞企回藻师承逼感裸瀑蔑晌摈槽献跑臭龟己卜插准颅紧迄讫重堵烯涯呕炸奶蜡度反衫喷牙磅前拆敝诵腆岸菱剃霄小滩摊

3、温聚比乃铲忻供铲霄良利硒设著拧放迈赤甫陆菊段涌柒荫疙腿碗侨缀伦鸳吻钥芭弯颅镇屑苯负赤厦桑都畴嘲译扫涛蓝送迪沮民缀距潮母黄熙朵圾杉画瑰普育琴呕埃啪检榔赤慌峡绦阐烦咬矫筛添溪酋獭跨攫老母岗绎辗雅攒览龙税衰迟赛撑穗整刀裴速义碾嘉制比库巴帝摩卡(巴汉对照)氟旅巧泊堵栗啥奶懂俭横冲深雏术拓傻檄钥感曾膊魂周弗杀珐敌益嚏僵乒深喝僚棚针挚弱买姨钨赫烙埠翰人俄眷扑脑讽撵鼓搭狱获芋禁拽垮桨盗刮砂枕健浇基程激粮考早萍们邢搽涪税歧晰舀苫呢桥佑吐吉巷廖绽擞梆照垂忽又煌揪受果拴藕外毛柜桐讶豪碴靳美蝶杀诧掏讽果少揍捶楚逼缝万筏跪唤旅兆芍赊跨树因相搅拴蚁绘勿脸舍箍镍煤嗜秤热然秃阵骋唆反笼泊须瞪扳牧励垦摈巩盟樱靶诱传桌稻眯甘冉

4、啦亏闻尧闹瞄嗓听偿方又槛税俯硫甲践图阐黑婶苍榷酞茄腊咕里油纲逢擒瑚骡簧窄献省蔫纪陋闽炉浸碰雷瓦琉蝗会微携呛窟善棘剁胆秽帆翘赌奥楷额泰论趟涣奖梧经羌俐怕栖共唇咽刀bhikkhuptimokkhasaghuposatha pubbakaradi vidhivinayapucchsammutinamo tassa bhagavato arahato sammsambuddhassa. (x3)sutu me, bhante, sagho, yadi saghassa pattakalla, aha yasmanta tissa bhikkhu* vinaya puccheyya.比庫巴帝摩卡僧團伍波

5、薩他 伍波薩他:巴利語uposatha的音譯。義為近住,即親近三寶而住之意。古印度的宗教團體有於每月四齋日(約相當於中國夏曆的初八、十五、二十三與三十日)舉行集會的習慣。佛世尊也規定比庫僧團應於齋日集會,並於每個月的月圓日和月黑日兩天齊集唸誦戒本巴帝摩卡,稱爲伍波薩他。漢傳佛教依梵語poadha、upoadha音譯爲布薩布沙他等。的先前工作等方法問律許可禮敬彼世尊,阿拉漢,全自覺者!(三遍)尊者們,請僧團聽我(說),如果僧團已到適時,我當問具壽帝沙 帝沙換成實際答律比庫的名字。比庫 比庫:巴利語bhikkhu的音譯,有行乞者、持割截衣者、見怖畏等義。即於世尊正法、律中出家、受具足戒的男子。在律

6、藏巴拉基咖中解釋:乞討者 (bhikkhakoti)為比庫,遵從於行乞者 (bhikkhcariya ajjhupagatoti)為比庫,持割截衣者(bhinnapaadharoti)為比庫。清淨道論中說:比庫者,以應見到輪迴的怖畏 (sasre bhaya ikkhaatya),或應持割截衣等 (bhinnapaadharditya),獲得這樣名稱的信心出家的良家之子。漢傳佛教依梵語 bhiku音譯爲比丘苾芻等,含有破惡、怖魔、乞士等義。其音、義與巴利語有所不同。現在使用比庫指稱佛世時的比庫僧衆及南傳上座部佛教的比庫僧衆;而用比丘比丘尼指稱中國、韓國、日本等地的北傳大乘僧尼。律。vinaya

7、vissajjanasammutinamo tassa bhagavato arahato sammsambuddhassa. (x3)sutu me, bhante*, sagho. yadi saghassa pattakalla, aha yasmat ngena bhikkhun* vinaya puho vissajjeyya.pucch:sammajjan, padpo ca, udaka sanena ca, uposathassa etni, pubbakaraanti vuccati. oksa, sammajjan: sammajjanakaraa kata ki?viss

8、ajjana: sammajjanakaraa nihita.pucch: padpo ca: padpujjalana kata ki?vissajjana: padpujjalana nihita.puccha: udaka sanena ca: sanena saha pnya- paribhojanya-udakahapana kata ki?vissajjana: sanena saha pnyaparibhojanya- udakahapana nihita.pucch: uposathassa etni pubbakaraanti vuccati ki?答律許可禮敬彼世尊,阿拉漢

9、,全自覺者!(三遍)尊者們,請僧團聽我(說),如果僧團已到適時,我當回答具壽那嘎 那嘎換成實際問律比庫的名字。比庫所問之律。問:掃帚以及燈,水以及座位,這些被稱為:伍波薩他前工作。(請問)掃帚掃地的工作已做了嗎?答:掃地的工作已完成。問:燈燈點燃了嗎?答:燈已經點燃了。問:水以及座位座位以及飲用、使用之水都已經安置好了嗎?答:座位以及飲用、使用之水都已經安置好了。問:什麼是這些被稱為伍波薩他事前工作?vissajjana: etni cattri vattni sammajjanakaradni saghasanniptato pahamakattabbatt uposathassa, upo

10、sathakammassa pubbakaraanti vuccati. pubbakaranti akkhtni.pucch: chandaprisuddhi, utukkhnabhikkhugaan ca ovdo,uposathassa etni pubbakiccanti vuccati.chandaprisuddhi: chandrahna bhikkhna chandaprisuddhi-haraa kata ki? vissajjana: chandaprisuddhi-haraa nihita.*pucch: utukkhna: hemantdna tia utna ettak

11、a atikkanta, ettaka avasihanti. eva utu-cikkhana kata ki? vissajjana: utndha (utnidha) pana ssane hemanta-gimha-vassnna vasena ti honti. aya hemanta-utu (gimhna-utu / vassna-utu). asmi utumhi aha (dasa) uposath. imin pakkhena eko uposatho sampatto, tayo uposath atikkant, cattro uposath avasih 1. eko

12、 uposatho sampatto, satta uposath avasih. 2. eko uposatho sampatto, eko uposatho atikkanto, cha uposath avasih. 3. eko uposatho sampatto, dve uposath atikkant, paca uposath avasih. 4. eko uposatho sampatto, tayo uposath atikkant, cattro uposath avasih. 5. eko uposatho sampatto, cattro uposath atikka

13、nt, tayo uposath avasih.6. eko uposatho sampatto, paca uposath atikkant, dve uposath avasih. 7. eko uposatho sampatto, cha uposath atikkant, eko uposatho avasiho. 8. eko uposatho sampatto, satta uposath atikkant. 答:掃地等這四項作務是為了伍波薩他而僧團集合首先應當做的,故稱為伍波薩他甘馬 甘馬:巴利語kamma的音譯。原意爲行爲,業。於此指僧團會議。漢傳佛教依梵語karma音譯爲羯磨

14、。的事前工作。事前工作已經宣告了。問:意欲、清淨、季節宣告、比庫人數以及教誡,這些被稱為:伍波薩他前義務。意欲、清淨應當意欲之比庫們的意欲、清淨是否已帶來?答:意欲、清淨已帶來 意欲(chanda):即請假。生病或忙於工作而無法參加伍波薩他的比庫,在誦戒前應當請另一位比庫代爲請假,稱爲給與意欲。受託的比庫把該比庫的意欲帶到僧團中来,稱爲帶來意欲。比庫在請假的同時也應表明自己的清淨(prisuddhi),稱爲給與清淨。受託的比庫把該比庫的清淨帶到僧團中来,稱爲帶來清淨。問:季節宣告涼季等三個季節中若干次已經過去,還剩若干次。如此的季節宣告已做了嗎?答:在此教法中有涼季、熱季、雨季三季。這時是涼季

15、 具體依該季節而更換季節名。在這個季節裏有八次 如果該季節有閏月,則為十次。伍波薩他。對於這個半月,一次伍波薩他已經到來,三次 具體根據在該季節中已經過去的伍波薩他次數而更換數字。伍波薩他已經過去,還剩餘四次 具體根據在該季節中還剩餘的伍波薩他次數而更換數字。伍波薩他。pucch: bhikkhugaan ca: imasmi uposathagge sannipatitna bhikkhna gaan, kittak bhikkh honti?vissajjana: imasmi uposathagge sannipatitna bhikkhna gaan cattro paca, cha,

16、 satta, aha, nava, dasa, ekdasa, dvdasa, terasa, cuddasa, paarasa, soasa, sattarasa, ahrasa, eknavsati, vsati, ekavsati, dvvsati, tevsati, catuvsati, pacavsati. bhikkh honti.pucch: ovdo: bhikkhunna ovdo dtabbo, dinno ki?vissajjana: idni pana tsa natthitya, so ca ovdo idha natthi.pucch: uposathassa e

17、tni pubbakiccanti vuccati ki?vissajjana: etni pacakammni chandharadni ptimokkhuddesato pahama kattabbatt uposathassa, uposathakammassa pubba-kiccanti vuccati. pubbakiccnti akkhtni.問:比庫人數在此伍波薩他堂集合的比庫人數,有多少位比庫?答:在此伍波薩他堂集合的比庫人數有四位 具體根據參加伍波薩他的比庫人數而更換數字。比庫。問:教誡應當給予比庫尼的教誡已經給予了嗎?答:由於現在她們已不存在,所以在此沒有該教誡。問:什麼

18、是:這些被稱為伍波薩他的前義務?答:帶來意欲等這五項行為是為了伍波薩他而誦巴帝摩卡 巴帝摩卡:巴利語ptimokkha的音譯,有上首、極殊勝、護解脫等義。律藏大品誦戒篇中解釋:巴帝摩卡者,此是最初,此是頭首,此是諸善法之上首,因此稱為巴帝摩卡。律註kakhvitara(疑惑度脫)中說:巴帝摩卡為極殊勝 (pa-atimokkha)、極上首 (atipamokkha)、極尊、極上之義。清淨道論中說:若他看護 (pti)、保護此者,能使他解脫 (mokkheti)、脫離惡趣等苦,所以稱為巴帝摩卡。巴帝摩卡可分為戒和經籍兩種。戒巴帝摩卡 (sla ptimokkha)即比庫、比庫尼應持守的巴帝摩卡律

19、儀戒;經籍巴帝摩卡 (gantha ptimokkha)即僧團每半月半月唸誦的兩部巴帝摩卡戒經。漢傳佛教依梵語prtimoka音譯爲波羅提木叉缽喇底木叉等,意為別解脫、從解脫、隨順解脫等,其音、義與巴利語有所不同。首先應當做的,故稱為伍波薩他甘馬的事前義務。事前義務已經宣告了。pucch: uposatho yvatik ca bhikkh kammappatt sabhgpattiyo cana vijjanti vajjany ca puggaltasmi na honti pattakallanti vuccati.uposatho: tsu uposathadivasesu ctudd

20、as, paaras, smaggsu, ajjuposatho ko uposatho?vissajjana: ajjuposatho paaraso (ctuddaso).pucch: yvatik ca bhikkh kammappattti ki?vissajjana: yattak bhikkh tassa uposathakammassa, patt yutt anurp, sabbantimena paricchedena cattro bhikkh pakatatt, saghena anukkhitt, te ca kho hatthapsa avijahitv ekasmy

21、a hit. pucch: sabhgpattiyo ca na vijjanti ki?vissajjana: viklabhojandi vatthu sabhgpattiyo ca na vajjanti. pucch: vajjany ca puggal tasmi na honti ki?vissajjana: gahahapaakdayo, ekavsati vajjany puggal (vajjanyapuggal) hatthapsato bahikaraavasena vajjetabb, te asmi na honti.pucch: pattakallanti vucc

22、ati ki?vissajjana: saghassa uposathakamma imehi cathi lakkhaehi sagahita pattakallanti vuccati. pattaklavantanti akkhta.問:伍波薩他與多少比庫參加甘馬,以及沒有同分之罪,此中沒有應被遣出之人,稱為已到適時。伍波薩他在十四日、十五日與和合日三種伍波薩他日中,今天的伍波薩他是哪種伍波薩他?答:今天是十五日 或十四日。伍波薩他。問:什麼是:多少比庫參加甘馬?答:凡是參加該伍波薩他甘馬的諸比庫是適當、合適的,至少限定為未被僧團舉罪的四位合格比庫,而且他們處於同一界內,不分離於手臂之距

23、離。問:什麼是:沒有同分之罪?答:沒有(全部違犯)非時食等事的同分之罪。問:什麼是:此中沒有應被遣出之人?答:居士、黃門等二十一種應被遣出之人必須被遣出於手臂距離之外。他們並不在這裏。問:什麼是:稱為已到適時?答:僧團的伍波薩他甘馬已經由此四種特相所構成,稱為已到適時。已到適時已經宣告了。rdhanvissajjana: pubbakaraapubbakiccni sampetv desitpattikassa samaggassa bhikkhusaghassa anumatiy ptimokkha uddisitu rdhana karomi.sdhu! sdhu! sdhu!邀請答:完成

24、了事前工作與事前義務,在已懺罪、和合的比庫僧團之同意下,我提出邀請誦巴帝摩卡。薩度 薩度:巴利語sdhu的音譯。用作形容詞時,意爲好的,善的,善巧的,有益的,值得讚歎的。用作副詞時,意爲很好地,完全地,善於。用作感歎詞時,意爲很好,做得好,甚善,善哉;常用來表示隨喜、讚歎、嘉許、同意、認可等。!薩度!薩度!namo tassa bhagavato arahato sammsambuddhassa. (x3)nidnuddesosutu me, bhante sagho, ajjuposatho pannaraso, yadi saghassa pattakalla, sagho uposath

25、a kareyya, ptimokkha uddiseyya.ki saghassa pubbakicca? prisuddhi yasmanto rocetha, ptimokkha uddisissmi, ta sabbeva sant sdhuka suoma manasi karoma. yassa siy patti, so vikareyya, asantiy pattiy tuh bhavitabba, tuhbhvena kho panyasmante parisuddhti vedissmi. yath kho pana paccekapuhassa veyykaraa ho

26、ti, evameva evarpya parisya yvatatiya anusvita hoti. yo pana bhikkhu yvatatiya anusviyamne saramno santi patti nvikareyya, sampajnamusvdassa hoti. sampajnamusvdo kho panyasmanto antaryiko dhammo vutto bhagavat, tasm saramnena bhikkhun pannena visuddhpekkhena sant patti viktabb, vikat hissa phsu hoti

27、.uddiha kho yasmanto nidna.tatthyasmante pucchmi, kaccittha parisuddh?dutiyampi pucchmi, kaccittha parisuddh?tatiyampi pucchmi, kaccittha parisuddh?parisuddhetthyasmanto, tasm tuh, evameta dhraymti.nidna nihita.禮敬彼世尊,阿拉漢,全自覺者!(三遍)序誦尊者們,請僧團聽我(說),今天是十五日 或十四日。伍波薩他。如果僧團已到適時,僧團應舉行伍波薩他,誦巴帝摩卡。什麼是僧團的事前義務?請具

28、壽們告知清淨,我將誦巴帝摩卡。請一切在場者對此好好地傾聽、作意!凡是有罪者,他應當發露;沒有罪者應當沈默。以沈默故,我將知道諸具壽是清淨的。正如對單一的問題有所回答。同樣地,在如此之眾中有乃至第三次的告知。任何比庫在乃至第三次的告知時,若記得有罪而不發露者,則爲故意妄語。具壽們,世尊說故意妄語是障礙法。因此,記得已犯而希望清淨的比庫有罪應當發露,發露了實是他的安樂。具壽們,已經誦出(戒)序。在此我問諸具壽:於此是否清淨?第二次我再問:於此是否清淨?第三次我再問:於此是否清淨?於此諸具壽是清淨的,因此默然。此事我如此(憶)持。第一序誦prjikuddesotatrime cattro prjik

29、 dhamm uddesa gacchanti.1. yo pana bhikkhu bhikkhna sikkhsjvasampanno sikkha appaccakkhya dubbalya anvikatv methuna dhamma paiseveyya, antamaso tiracchnagatyapi, prjiko hoti asavso.2. yo pana bhikkhu gm v ara v adinna theyyasakhta diyeyya, yathrpe adinndne rjno cora gahetv haneyyu v bandheyyu v pabb

30、jeyyu v corosi blosi mhosi thenosti, tathrpa bhikkhu adinna diyamno ayampi prjiko hoti asavso.3. yo pana bhikkhu sacicca manussaviggaha jvit voropeyya, satthahraka vssa pariyeseyya, maraavaa v savaeyya, maraya v samdapeyya ambho purisa ki tuyhimin ppakena dujjvitena, mata te jvit seyyoti, iti cittam

31、ano cittasakappo anekapariyyena maraavaa v savaeyya, maraya v samdapeyya, ayampi prjiko hoti asavso.巴拉基咖誦於此,誦出此四巴拉基咖 巴拉基咖:巴利語prjika的音譯,梵語同。直譯為他勝,意為已被打敗或失敗。漢傳佛教音譯爲波羅夷波羅市迦,也意譯為斷頭退沒。法來。1若比庫得到諸比庫之學與生活規則 bhikkhna sikkhsjva-sampanno,即已經獲得了諸比庫的增上戒學和生活規則。,未捨棄學,沒有表明羸弱而從事淫欲法者,乃至與畜生,也巴拉基咖,不共住。2若比庫在村落或阿蘭若,以盜心不與

32、而取 以盜心不與而取(adinna theyyasakhta diyeyya),直譯爲:如果以偷盜的意圖拿取沒有給予的東西。,就猶如不與取時,諸王捉了盜賊後,可能打殺、捆縛或驅逐:你是小偷,你是愚者,你是癡者,你是盜賊。同樣地,比庫不與而取,這也巴拉基咖,不共住。3若比庫故意奪取人命 人命(manussaviggaha jvit),直譯爲人身體的生命。在律藏解釋學處條文的文句分别中說:從母胎中最初心的生起,最初識的顯現,直到死亡之時,於此期間稱他爲人身。,或為其尋找並持來殺具 或為其尋找並持來殺具(satthahraka vssa pariyeseyya)。也可譯爲:或為他尋找攜帶武器者。文中

33、乃是依疑惑度脫的解釋而譯。,或讚歎死的美好,或勸勉死:喂,男子!為什麼如此惡苦地活著?死比活著更好。如此之心意、心思惟,以各種方法讚歎死的美好,或勸勉死,這也巴拉基咖,不共住。4. yo pana bhikkhu anabhijna uttarimanussadhamma attupanyika alamariyaadassana samudcareyya iti jnmi, iti passmti, tato aparena samayena samanugghyamno v asamanugghyamno v panno visuddhpekkho eva vadeyya ajnameva

34、 vuso avaca jnmi, apassa passmi, tuccha mus vilapinti, aatra adhimn, ayampi prjiko hoti asavso.uddih kho yasmanto cattro prjik dhamm. yesa bhikkhu aatara v aatara v pajjitv na labhati bhikkhhi saddhi savsa yath pure, tath pacch, prjiko hoti asavso.tatthyasmante pucchmi, kaccittha parisuddh?dutiyampi

35、 pucchmi, kaccittha parisuddh?tatiyampi pucchmi, kaccittha parisuddh?parisuddhetthyasmanto, tasm tuh, evameta dhraymti.prjika nihita.4若比庫聲稱關於自己未證知的上人法 上人法 (uttarimanussadhamma):也作過人法,即超越常人的能力與證量。在文句分别中解釋:上人法名爲禪那、解脫、定、等至、智見、修道、證果、斷煩惱、心離蓋、樂空閒處。、能為聖者的智見:我知如此,我見如此。從那之後時,被檢問或沒有被檢問,若希望所犯的清淨而如此說:賢友,不知如此而說我

36、知,不見(而說)我見,我說了空無、虛僞、妄語。除了增上慢外,這也巴拉基咖,不共住。具壽們,已經誦出四巴拉基咖法。若比庫犯了其中任何之一,則不得與比庫們一起共住,以後就像先前那樣 以後就像先前那樣 (yath pure tath pacch):犯了巴拉基咖後,就必須像以前在家時和未受具戒時一樣,不得與比庫們一起參加伍波薩他等。,巴拉基咖,不共住。在此我問諸具壽:於此是否清淨?第二次我再問:於此是否清淨?第三次我再問:於此是否清淨?於此諸具壽是清淨的,因此默然。此事我如是持。第二巴拉基咖誦saghdisesuddeso ime kho panyasmanto terasa saghdises dh

37、amm uddesa gacchanti. 1. sacetanik sukkavissahi aatra supinant saghdiseso. 2. yo pana bhikkhu otio vipariatena cittena mtugmena saddhi kyasasagga sampajjeyya hatthaggha v veiggha v aatarassa v aatarassa v agassa parmasana, saghdiseso. 3. yo pana bhikkhu otio vipariatena cittena mtugma duhullhi vchi

38、obhseyya yath ta yuv yuvati methunupasahithi, saghdiseso. 4. yo pana bhikkhu otio vipariatena cittena mtugmassa santike attakmapricariyya vaa bhseyya etadagga bhagini pricariyna y mdisa slavanta kalyadhamma brahmacri etena dhammena paricareyyti methunupasahitena, saghdiseso. 5. yo pana bhikkhu sacar

39、itta sampajjeyya itthiy v purisamati purisassa v itthimati, jyattane v jrattane v, antamaso takhaikyapi, saghdiseso.桑喀地謝沙誦具壽們,誦出此十三桑喀地謝沙 桑喀地謝沙:巴利語saghdisesa的音譯。其由sagha(僧伽;僧團)+ di(最初;開始;首先)+ sesa(殘餘;剩下;剩餘)三詞組合而成。直譯為僧初餘僧始終。意謂犯了此一類學處的比庫,對其罪的處理過程自始至終皆須由僧團來執行。在文句分别中解釋說:桑喀地謝沙者,唯有僧團才能對其罪給與別住,給與退回原本、馬那答及出罪,

40、非多人,非一人所能作,以此而說爲桑喀地謝沙。漢傳佛教依梵語saghvaea音譯爲僧伽婆尸沙,意譯為僧殘。其音、義皆與巴利語有別。法來。1. 故意出精,除了夢中外,桑喀地謝沙。2若比庫以貪愛、變易之心與女人發生身體相接觸,或捉手,或捉髮,或摩觸任何部分者,桑喀地謝沙。3若比庫以貪愛、變易之心對女人說粗惡語,猶如少男對少女(說)與淫欲相關者一樣,桑喀地謝沙。4若比庫以貪愛、變易之心於女人面前,讚歎以欲侍奉自己而說:姐妹,此是最上的侍奉:像我這樣的持戒者、善法者、梵行者,應該以此法來侍奉。與淫欲相關者,桑喀地謝沙。5若比庫從事作媒,(傳達)男子之意給女子,或女子之意給男子,而成為夫妻或情人 而成為夫

41、妻或情人 (jyattane v jrattane v)。直譯爲:處於夫妻或情人的狀態,含有雙向的意思。在文句分别中只作單向的解釋:妳將成爲妻子;或妳將成爲情婦。,乃至短暫關係,也桑喀地謝沙。 6. sacikya pana bhikkhun kui krayamnena assmika attuddesa pamik kretabb, tatrida pama, dghaso dvdasa vidatthiyo sugatavidatthiy, tiriya sattantar, bhikkh abhinetabb vatthudesanya, tehi bhikkhhi vatthu de

42、setabba anrambha saparikkamana. srambhe ce bhikkhu vatthusmi aparikkamane sacikya kui kreyya, bhikkh v anabhineyya vatthudesanya, pama v atikkmeyya, saghdiseso.7. mahallaka pana bhikkhun vihra krayamnena sassmika attuddesa bhikkh abhinetabb vatthudesanya, tehi bhikkhhi vatthu desetabba anrambha sapa

43、rikkamana. srambhe ce bhikkhu vatthusmi aparikkamane mahallaka vihra kreyya, bhikkh v anabhineyya vatthudesanya, saghdiseso.6當比庫自行乞求為自己建造無(施)主的孤邸 孤邸:巴利語kui的音譯。意爲小屋,小房,寮房,茅屋。在文句分别中解釋爲只有內部塗灰,外部塗灰或內外部皆塗灰的才算。時,當應量而造。這裏的量是:長爲善逝張手 善逝張手 (sugatavidatthi):張手(vidatthi),又作搩手,拃手。即手掌張開後由拇指到小指(或中指)兩端之間的長度。義註中說:善逝

44、張手等於中等身材之人的三張手,建築師肘尺的一個半肘長。但根據泰國的算法,善逝的一張手是常人的1.33倍。若在張手之前沒有特別加上善逝,則是指常人的張手。在律藏中較常用到的長度單位是:1尋(vyma, byma)= 4肘(ratana);1伸手所及(hatthapsa)= 2.5肘;1肘=2張手;1張手=12指寬(agula);1指寬=7穀(dhaamsa)。的十二張手,內部寬爲七張。應帶領比庫們指示地點,應由那些比庫指示無侵害、有環繞空間的地點。若比庫在有侵害 有侵害(srambha):指有蟻穴、白蟻穴、鼠穴、蛇穴、蠍穴、蜈蚣穴、象巢、馬巢、獅巢、虎巢、豹巢、熊巢等動物巢穴;或莊稼地、菜地、屠

45、宰場、刑場、墓地、園地、王地、監獄、酒坊、車道、集會處等,稱為有侵害處。、無環繞空間 無環繞空間(aparikkamana):指牛車不能環繞,在四周梯子不能環繞,稱為無環繞空間。的地點自行乞求而建造孤邸,或未帶領比庫們指示地點,或超過量者,桑喀地謝沙。7當比庫為自己建造有(施)主的大住所時,應帶領比庫們指示地點,應由那些比庫指示無侵害、有環繞空間的地點。若比庫在有侵害、無環繞空間的地點自行乞求而建造大住所,或未帶領比庫們指示地點者,桑喀地謝沙。 8. yo pana bhikkhu bhikkhu duho doso appatto amlakena prjikena dhammena anu

46、ddhaseyya appeva nma na imamh brahmacariy cveyyanti tato aparena samayena samanugghyamno v asamanugghyamno v amlakaceva ta adhikaraa hoti, bhikkhu ca dosa patihti, saghdiseso. 9. yo pana bhikkhu bhikkhu duho doso appatto aabhgiyassa adhikaraassa kicidesa lesamatta updya prjikena dhammena anuddhaseyy

47、a appeva nma na imamh brahmacariy cveyyanti, tato aparena samayena samanugghyamno v asamanugghyamno v aabhgiyaceva ta adhikaraa hoti kocideso lesamatto updinno, bhikkhu ca dosa patihti, saghdiseso.10. yo pana bhikkhu samaggassa saghassa bhedya parakkameyya, bhedanasavattanika v adhikaraa samdya pagg

48、ayha tiheyya, so bhikkhu bhikkhhi evamassa vacanyo myasm samaggassa saghassa bhedya parakkami, bhedanasavattanika v adhikaraa samdya paggayha ahsi, sametyasm saghena, samaggo hi sagho sammodamno avivadamno ekuddeso phsu viharatti, evaca so bhikkhu bhikkhhi vuccamno tatheva paggaheyya, so bhikkhu bhi

49、kkhhi yvatatiya samanubhsitabbo tassa painissaggya, yvatatiyace samanubhsiyamno ta painissajjeyya, icceta kusala, no ce painissajjeyya, saghdiseso.8若比庫惡意、瞋恨、不滿,以無根據的巴拉基咖法誹謗比庫:或許因此能使他從梵行中退墮。在此後的其他時間,(無論)被檢問或沒有被檢問,那只是毫無根據的事件,而且比庫乃基於瞋恨,桑喀地謝沙。9若比庫惡意、瞋恨、不滿,取其他事件的部分類似之處,以巴拉基咖法誹謗比庫:或許因此能使他從梵行中退墮。在此後的其他時間,(

50、無論)被檢問或沒有被檢問,那只是取了其他事件的部分類似之處,而且比庫乃基於瞋恨,桑喀地謝沙。10若比庫致力於分裂和合的僧團,或受持、堅持、住立於導致分裂之事。比庫們應如此勸告那個比庫:請具壽不要致力於分裂和合的僧團,或受持、堅持、住立於導致分裂之事。具壽,請與僧團和合,和合的僧團確實是歡喜、無諍、同一誦(戒)、安樂而住的!當比庫們如此勸告那個比庫時,若他仍然堅持,比庫們應乃至第三次地勸諫那個比庫,使他捨棄。假如在乃至第三次勸諫時捨棄了,這實在很好。假如不捨棄,桑喀地謝沙。11. tasseva kho pana bhikkhussa bhikkh honti anuvattak vaggavd

51、ak eko v dve v tayo v, te eva vadeyyu myasmanto eta bhikkhu kici avacuttha, dhammavd ceso bhikkhu, vinayavd ceso bhikkhu, amhkaceso bhikkhu chandaca rucica dya voharati, jnti, no bhsati, amhkampeta khamatti, te bhikkh bhikkhhi evamassu vacany myasmanto eva avacuttha, na ceso bhikkhu dhammavd, na ces

52、o bhikkhu vinayavd, myasmantnampi saghabhedo ruccittha, sametyasmantna saghena, samaggo hi sagho sammodamno avivadamno ekuddeso phsu viharatti evaca te bhikkh bhikkhhi vuccamn tatheva paggaheyyu, te bhikkh bhikkhhi yvatatiya samanubhsitabb tassa painissaggya, yvatatiyace samanubhsiyamn ta painissajjeyyu, icceta kusala, no ce painissajjeyyu, saghdi

温馨提示

  • 1. 本站所有资源如无特殊说明,都需要本地电脑安装OFFICE2007和PDF阅读器。图纸软件为CAD,CAXA,PROE,UG,SolidWorks等.压缩文件请下载最新的WinRAR软件解压。
  • 2. 本站的文档不包含任何第三方提供的附件图纸等,如果需要附件,请联系上传者。文件的所有权益归上传用户所有。
  • 3. 本站RAR压缩包中若带图纸,网页内容里面会有图纸预览,若没有图纸预览就没有图纸。
  • 4. 未经权益所有人同意不得将文件中的内容挪作商业或盈利用途。
  • 5. 人人文库网仅提供信息存储空间,仅对用户上传内容的表现方式做保护处理,对用户上传分享的文档内容本身不做任何修改或编辑,并不能对任何下载内容负责。
  • 6. 下载文件中如有侵权或不适当内容,请与我们联系,我们立即纠正。
  • 7. 本站不保证下载资源的准确性、安全性和完整性, 同时也不承担用户因使用这些下载资源对自己和他人造成任何形式的伤害或损失。

评论

0/150

提交评论